Current Date: 16 Oct, 2024

Shree Ram Raksha Stotra

- Anuradha Paudwal


Viniyog:  
Asya Shri Ramraksha Strotamantrasya Budhkaushik Rishi.  
Shri Sitaramchandro Devta.  
Anushtup Chhand. Sita Shakti.  
Shriman Hanuman Keelak.  
Shri Sitaramchandrapreetyarthe Ramraksha Strotajape Viniyog.

Atha Dhyānam:  
Dhyayed Ajanubahuṁ Dhritasharadhanusham Baddhapadamasanastham,  
Pitam Vāso Vasānam Navakamaladala Spardhinetram Prasannam.  
Vāmāṁkārūḍha Sītā Mukhamalamila Lōchanamnī,  
Radābhām Nānālaṅkāradīptaṁ Dadhatamurujṭāmaṇḍalam Rāmachandram.

Rāma Rakṣā Stotram:  
Charitaṁ Raghunāthasya Shatakoti Pravistaram.  
Ekaikam Akṣaraṁ Puṁsāṁ Mahāpātakanāśanam ॥1॥

Dhyātvā Nīlōtpalashyāmaṁ Rāmaṁ Rājīvalōchanaṁ.  
Jānakīlakṣmaṇōpetaṁ Jaṭāmukuṭamaṇḍitaṁ ॥2॥

Sāśitūṇadhanurbāṇa pāṇiṁ Naktaṁcharāntakam.  
Svalīlāyā Jagattrātumāvirbhūtamajaṁ Vibhum ॥3॥

Rāmarakṣāṁ Paṭhet Prājñaḥ Pāpaghnīṁ Sarvakāmadām.  
Śiro Me Rāghavaḥ Pātu Bhālaṁ Daśarathātmajaḥ ॥4॥

Kausalyeyo Dṛśo Pātu Viśvāmitrapriyaḥ Śruti.  
Ghrāṇaṁ Pātu Makhatrātā Mukhaṁ Saumitrivat salaḥ ॥5॥

Jihvāṁ Vidyānidhiḥ Pātu Kaṇṭhaṁ Bharatavanditaḥ.  
Skandhau Divyāyudhaḥ Pātu Bhujau Bhagneśakārmukaḥ ॥6॥

Karau Sītāpatiḥ Pātu Hṛdayaṁ Jāmadagnyajit.  
Madhyaṁ Pātu Kharaḍhvāṁsī Nābhiṁ Jāmbavadāśrayaḥ ॥7॥

Sugrīveśaḥ Kaṭī Pātu Sakthinī Hanumatprabhuḥ.  
Uru Raghūttamaḥ Pātu Rakṣaḥkulavināśakṛtāḥ ॥8॥

Jānūnī Setukṛta Pātu Jaṅghe Daśamukhāntakaḥ.  
Pādau Vibhīṣaṇaśrīdaḥ Pātu Rāmakhilaṁ Vapuḥ ॥9॥

Etāṁ Rāmabalōpētāṁ Rakṣāṁ Yaḥ Sukṛti Paṭhet.  
Sa Chirāyuḥ Sukhī Putrī Vijayī Vinayī Bhavet ॥10॥

Pātālabhūtala Vyōma Chāriṇaśchadmachāriṇaḥ.  
Na Draṣṭumapi Śaktāste Rakṣitaṁ Rāmanāmabhiḥ ॥11॥

Rāmeti Rāmabhadreti Rāmachandreti Vā Smaran.  
Narau Na Lipyate Pāpairbhuktiṁ Muktiṁ Cha Vindati ॥12॥

Jagajjaitraikamantrēṇa Rāmanāmnābhirakṣitam.  
Yaḥ Kaṇṭhe Dhārayettasya Karasthāḥ Sarvasiddhayaḥ ॥13॥

Vajrapañjara nāmedaṁ Yo Rāmakavacaṁ Smaret.  
Avyāhatājñāḥ Sarvatra Labhate Jayamaṅgalam ॥14॥

Ādiṣṭavān Yathā Svapne Rāmarakṣāmimāṁ Haraḥ.  
Tathā Likhitavān Prātaḥ Prabuddho Budhkaushikaḥ ॥15॥

Ārāmaḥ Kalpavr̥kṣāṇāṁ Virāmaḥ Sakalāpādām.  
Abhirāmaḥ Trilokānāṁ Rāmaḥ Śrīmān Sa Naḥ Prabhuḥ ॥16॥

Taruṇau Rūpasampannau Sukumārau Mahābalau.  
Puṇḍarīkaviśālākṣau Chīrakṛṣṇājīnāṁbarau ॥17॥

Phalamūlāśinau Dāntau Tāpasau Brahmachāriṇau.  
Putrau Daśarathasyaitau Bhrātarau Rāmalakṣmaṇau ॥18॥

Śaraṇyau Sarvasatvānāṁ Śreṣṭhau Sarvadhanusmatām.  
Rakṣaḥkulanihantārau Trāyetāṁ No Raghūttamau ॥19॥

Āttasajjadhanuṣāviṣuṣpṛśā Vakṣa Yāśuganiṣaṅgasaṅginau.  
Rakṣaṇāya Mama Rāmalakṣmaṇāvagrataḥ Pathi Sadaiva Gacchatām ॥20॥

Sannaddhaḥ Kavachī Khaḍgī Chāpabāṇadharo Yuvā.  
Gacchan Manōrathān Naścha Rāmaḥ Pātu Salaḳṣmaṇaḥ ॥21॥

Rāmo Dāśarathī Śūro Lakṣmaṇānucharō Balī.  
Kākutsthaḥ Puruṣaḥ Pūrṇaḥ Kausalyeyo Raghūttamaḥ ॥22॥

Vedāntavedya Yajñeśaḥ Purāṇapurushōttamaḥ.  
Jānakīvallabhaḥ Śrīmānaprameyaparākramah ॥23॥

Ityetāni Japan Nityaṁ Madbhaktaḥ Śraddhayānvitaḥ.  
Aśvamedhādhikaṁ Puṇyaṁ Samprāpnoti Na Saṁśayaḥ ॥24॥

Rāmaṁ Durvādalashyāmaṁ Padmākṣaṁ Pītavāsasam.  
Stuvanti Nāma Bhirdivyaiḥ Na Te Saṁsāriṇo Naraḥ ॥25॥

Rāmaṁ Lakṣmaṇapūrvajaṁ Raghuvaraṁ Sītāpatiṁ Sundaraṁ,  
Kākutsthaṁ Karuṇārṇavaṁ Guṇanidhiṁ Viprapriyaṁ Dhārmikam.  
Rājendraṁ Satyasaṁdhaṁ Daśarathatanayaṁ Śyāmalaṁ Śāntamūrtiṁ,  
Vande Lokābhirāmaṁ Raghukulatilakaṁ Rāghavaṁ Rāvaṇārima ॥26॥

Rāmāya Rāmabhadrāya Rāmachandrāya Vedhase.  
Raghunāthāya Nāthāya Sītāyāḥ Pataye Namaḥ ॥27॥

Śrīrāma Rāma Raghunandanārāma Rāma,  
Śrīrāma Rāma Bharatāgraja Rāma Rāma.  
Śrīrāma Rāma Raṇakarkaśa Rāma Rāma,  
Śrīrāma Rāma Śaraṇaṁ Bhava Rāma Rāma ॥28॥

Śrīrāma Chandracharanau Manasā Smarāmi,  
Śrīrāma Chandracharanau Vacasā Gṛṇāmi.  
Śrīrāma Chandracharanau Śirasā Namāmi,  
Śrīrāma Chandracharanau Śaraṇaṁ Prapadyē ॥29॥

Mātā Rāmo Matpita Rāmachandraḥ Swāmī,  
Rāmo Matsakhā Rāmachandraḥ.  
Sarvasvaṁ Me Rāmachandraḥ Dayāluṉānyaṁ,  
Jāne Naiva Jāne Na Jāne ॥30॥

Dakṣiṇe Lakṣmaṇo Yasya Vāme Cha Janakātmaja.  
Purato Mārutir Yasya Taṁ Vande Raghunandanam ॥31॥

Lokābhirāmaṁ Raṇaraṅgadhīraṁ Rājīvanetraṁ Raghuvamśanāthaṁ.  
Kāruṇyarūpaṁ Karuṇākaraṁ Taṁ Śrīrāma Chandraṁ Śaraṇaṁ Prapadyē ॥32॥

Manojavaṁ Mārutatulya Vegaṁ Jitendriyaṁ Buddhimatāṁ Variṣṭham.  
Vātātmajaṁ Vānarayūthamukhyaṁ Śrīrāma Dūtaṁ Śaraṇaṁ Prapadyē ॥33॥

Kūjantaṁ Rāmarāmeti Madhuraṁ Madhurākṣaram.  
Āruhy Kavitāśākhāṁ Vande Vālmīkikokilam ॥34॥

Āpadāmapahartāraṁ Dātāraṁ Sarvasampadām.  
Lokābhirāmaṁ Śrīrāmaṁ Bhūyo Bhūyo Namāmyaham ॥35॥

Bhārjanaṁ Bhavabījānām Arjanaṁ Sukhasampadām.  
Tarjanaṁ Yamadūtānāṁ Rāmarāmeti Garjanam ॥36॥

Rāmo Rājamaniḥ Sadā Vijayate,  
Rāmaṁ Rameśaṁ Bhaje Rāmeṇābhihata,  
Niśācharacamū Rāmāya Tasmai Namaḥ.  
Rāmān Nāsti Parāyaṇaṁ Parataraṁ,  
Rāmasya Dāso'smyahaṁ Rāme Chittalayah,  
Sadā Bhavatu Me Bho Rāma Māmudharāḥ ॥37॥

Rāma Rāmeti Rāmeti Rame Rāme Manoramē.  
Sahastranāma Tattulyaṁ Rāmanāma Varānane ॥38॥

Credit Details :

Song: Shree Ram Raksha Stotra
Singer: Anuradha Paudwal
Album: Ram Raksha Stotra Stuti And Bhajan
Lyrics: Traditional

अगर आपको यह भजन अच्छा लगा हो तो कृपया इसे अन्य लोगो तक साझा करें।