Current Date: 17 Sep, 2024
YouTube Video Thumbnail

अधरम मधुरं रोज़ सुनने से दिन के हर काम पुरे होंगे और शांति मिलेगी - Shriniwas Ji Sharma

- Shrinivas Ji Sharma


🎵अधरम मधुरम🎵

🙏 गायक: श्रीनिवास जी शर्मा
🎼 गीत: पारम्परिक

विवरण:
अधरं मधुरं एक अद्भुत कृष्ण भजन है जिसे श्रीनिवास जी शर्मा की मधुर आवाज में प्रस्तुत किया गया है। इस भजन में भगवान श्रीकृष्ण के अधरों की मधुरता और उनकी अनुपम सुंदरता का वर्णन किया गया है। यह भजन सुनकर भक्तों का मन भगवान श्रीकृष्ण के प्रेम और भक्ति में डूब जाता है।

इस दिव्य भजन को सुनें और श्रीकृष्ण के प्रेम में डूब जाएं।

गीत के बोल:
अधरं मधुरं वदनं मधुरं नयनं मधुरं हसितं मधुरं .
हृदयं मधुरं गमनं मधुरं मधुराधिपतेरखिलं मधुरं ..

अधरं मधुरं वदनं मधुरं नयनं मधुरं हसितं मधुरं .

वचनं मधुरं चरितं मधुरं वसनं मधुरं वलितं मधुरं .
चलितं मधुरं भ्रमितं मधुरं मधुराधिपतेरखिलं मधुरं ..

अधरं मधुरं वदनं मधुरं नयनं मधुरं हसितं मधुरं .

वेणुर्मधुरो रेणुर्मधुरः पाणिर्मधुरः पादौ मधुरौ .
नृत्यं मधुरं सख्यं मधुरं मधुराधिपतेरखिलं मधुरं ..

अधरं मधुरं वदनं मधुरं नयनं मधुरं हसितं मधुरं .

गीतं मधुरं पीतं मधुरं भुक्तं मधुरं सुप्तं मधुरं .
रूपं मधुरं तिलकं मधुरं मधुराधिपतेरखिलं मधुरं ..

अधरं मधुरं वदनं मधुरं नयनं मधुरं हसितं मधुरं .

करणं मधुरं तरणं मधुरं हरणं मधुरं स्मरणं मधुरं .
वमितं मधुरं शमितं मधुरं मधुराधिपतेरखिलं मधुरं ..

अधरं मधुरं वदनं मधुरं नयनं मधुरं हसितं मधुरं .

गुंजा मधुरा माला मधुरा यमुना मधुरा वीची मधुरा .
सलिलं मधुरं कमलं मधुरं मधुराधिपतेरखिलं मधुरं ..

अधरं मधुरं वदनं मधुरं नयनं मधुरं हसितं मधुरं .

गोपी मधुरा लीला मधुरा युक्तं मधुरं मुक्तं मधुरं .
दृष्टं मधुरं शिष्टं मधुरं मधुराधिपतेरखिलं मधुरं ..

अधरं मधुरं वदनं मधुरं नयनं मधुरं हसितं मधुरं .

गोपा मधुरा गावो मधुरा यष्टिर्मधुरा सृष्टिर्मधुरा .
दलितं मधुरं फलितं मधुरं मधुराधिपतेरखिलं मधुरं ..

अधरं मधुरं वदनं मधुरं नयनं मधुरं हसितं मधुरं .
हृदयं मधुरं गमनं मधुरं मधुराधिपतेरखिलं मधुरं ..

Credit Details :

Song: Adharam Madhuram
Singer: Shrinivas Ji Sharma
Lyrics: Traditional

अगर आपको यह भजन अच्छा लगा हो तो कृपया इसे अन्य लोगो तक साझा करें।